A 579-11 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 579/11
Title: Sārasvata
Dimensions: 29 x 7.5 cm x 106 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/815
Remarks:
Reel No. A 579-11 Inventory No. 62543
Title Sārasvatavyākaraṇa
Author Anubhūtisvrūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari + Devanagari
Material Paper
State Incomplete
Size 29 x 75 cm
Folios 106
Lines per Folio 6-7
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-815
Used for edition no/yes
Manuscript Features
The 64 folio is missing.
Excerpts
Beginning
❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ || oṃ namaḥ hayagrīvāya ||
praṇamya paramātmānaṃ bāladhīvṛddhisi[[ddha]]ye |
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||
indrādayopi yasyāntaṃ na yayuḥ sabdavāridheḥ |
prakriyān tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate ||
a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt | laukikaprayoganiṣpattaye samayamātratvāc ca || hrasvadirgha(!)plutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ | [[trimātraḥ plutaḥ]] vyaṃjanaṃ chārddhamātrakaṃ || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyaṃte || (fol.1v1-2r1)
End
vidhu || carkṛyāt || carikṛyāt || carīkṛyāt || carkṛyātāṃ || carikṛyātāṃ || ⟪carikṛyātāṃ ||⟫
carīkṛyātāṃ || carkṛyuḥ || carikṛyuḥ || carīkṛyuḥ || carkṛyāḥ || carikṛyāḥ || carīkṛyāḥ ||
carkṛyātaṃ || carikṛyātaṃ || carīkṛyātaṃ || carkṛyāta || carikṛyāta || carīkṛyāta ||
carkṛyāṃ || carikṛyāṃ || carīkṛyāṃ || carkṛyāva || carikṛyāva || carīkṛyāva ||
carkṛyāma || carikṛyāma || carīkṛyāma || āśiṣi || yaṅ dviś ca || yaṅ luk || raḥ ||
kuhoś cuḥ || yiti pare pūrvvavad vā īkāraḥ || carkkarītu || carikarītu || carkkarta(!) ||
(fol.107v2-6 )
Microfilm Details
Reel No. A 579/11
Date of Filming 24-05-1973
Exposures 107
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-12-2003
Bibliography