A 579-11 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 579/11
Title: Sārasvata
Dimensions: 29 x 7.5 cm x 106 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/815
Remarks:


Reel No. A 579-11 Inventory No. 62543

Title Sārasvatavyākaraṇa

Author Anubhūtisvrūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari + Devanagari

Material Paper

State Incomplete

Size 29 x 75 cm

Folios 106

Lines per Folio 6-7

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-815

Used for edition no/yes

Manuscript Features

The 64 folio is missing.

Excerpts

Beginning

❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ || oṃ namaḥ hayagrīvāya ||

praṇamya paramātmānaṃ bāladhīvṛddhisi[[ddha]]ye |

sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||

indrādayopi yasyāntaṃ na yayuḥ sabdavāridheḥ |

prakriyān tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate ||

a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇāḥ parigaṇyante ||

teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt | laukikaprayoganiṣpattaye samayamātratvāc ca || hrasvadirgha(!)plutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ | [[trimātraḥ plutaḥ]] vyaṃjanaṃ chārddhamātrakaṃ || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyaṃte || (fol.1v1-2r1)

End

vidhu || carkṛyāt || carikṛyāt || carīkṛyāt || carkṛyātāṃ || carikṛyātāṃ || ⟪carikṛyātāṃ ||⟫

carīkṛyātāṃ || carkṛyuḥ || carikṛyuḥ || carīkṛyuḥ || carkṛyāḥ || carikṛyāḥ || carīkṛyāḥ ||

carkṛyātaṃ || carikṛyātaṃ || carīkṛyātaṃ || carkṛyāta || carikṛyāta || carīkṛyāta ||

carkṛyāṃ || carikṛyāṃ || carīkṛyāṃ || carkṛyāva || carikṛyāva || carīkṛyāva ||

carkṛyāma || carikṛyāma || carīkṛyāma || āśiṣi || yaṅ dviś ca || yaṅ luk || raḥ ||

kuhoś cuḥ || yiti pare pūrvvavad vā īkāraḥ || carkkarītu || carikarītu || carkkarta(!) ||

(fol.107v2-6 )

Microfilm Details

Reel No. A 579/11

Date of Filming 24-05-1973

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-12-2003

Bibliography